कृदन्तरूपाणि - अपि + बस्त् - बस्तँ अर्दने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिबस्तनम्
अनीयर्
अपिबस्तनीयः - अपिबस्तनीया
ण्वुल्
अपिबस्तकः - अपिबस्तिका
तुमुँन्
अपिबस्तयितुम्
तव्य
अपिबस्तयितव्यः - अपिबस्तयितव्या
तृच्
अपिबस्तयिता - अपिबस्तयित्री
ल्यप्
अपिबस्त्य
क्तवतुँ
अपिबस्तितवान् - अपिबस्तितवती
क्त
अपिबस्तितः - अपिबस्तिता
शानच्
अपिबस्तयमानः - अपिबस्तयमाना
यत्
अपिबस्त्यः - अपिबस्त्या
अच्
अपिबस्तः - अपिबस्ता
युच्
अपिबस्तना


सनादि प्रत्ययाः

उपसर्गाः