कृदन्तरूपाणि - अप + बस्त् - बस्तँ अर्दने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपबस्तनम्
अनीयर्
अपबस्तनीयः - अपबस्तनीया
ण्वुल्
अपबस्तकः - अपबस्तिका
तुमुँन्
अपबस्तयितुम्
तव्य
अपबस्तयितव्यः - अपबस्तयितव्या
तृच्
अपबस्तयिता - अपबस्तयित्री
ल्यप्
अपबस्त्य
क्तवतुँ
अपबस्तितवान् - अपबस्तितवती
क्त
अपबस्तितः - अपबस्तिता
शानच्
अपबस्तयमानः - अपबस्तयमाना
यत्
अपबस्त्यः - अपबस्त्या
अच्
अपबस्तः - अपबस्ता
युच्
अपबस्तना


सनादि प्रत्ययाः

उपसर्गाः