कृदन्तरूपाणि - नि + बस्त् - बस्तँ अर्दने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निबस्तनम्
अनीयर्
निबस्तनीयः - निबस्तनीया
ण्वुल्
निबस्तकः - निबस्तिका
तुमुँन्
निबस्तयितुम्
तव्य
निबस्तयितव्यः - निबस्तयितव्या
तृच्
निबस्तयिता - निबस्तयित्री
ल्यप्
निबस्त्य
क्तवतुँ
निबस्तितवान् - निबस्तितवती
क्त
निबस्तितः - निबस्तिता
शानच्
निबस्तयमानः - निबस्तयमाना
यत्
निबस्त्यः - निबस्त्या
अच्
निबस्तः - निबस्ता
युच्
निबस्तना


सनादि प्रत्ययाः

उपसर्गाः