कृदन्तरूपाणि - परि + बस्त् - बस्तँ अर्दने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिबस्तनम्
अनीयर्
परिबस्तनीयः - परिबस्तनीया
ण्वुल्
परिबस्तकः - परिबस्तिका
तुमुँन्
परिबस्तयितुम्
तव्य
परिबस्तयितव्यः - परिबस्तयितव्या
तृच्
परिबस्तयिता - परिबस्तयित्री
ल्यप्
परिबस्त्य
क्तवतुँ
परिबस्तितवान् - परिबस्तितवती
क्त
परिबस्तितः - परिबस्तिता
शानच्
परिबस्तयमानः - परिबस्तयमाना
यत्
परिबस्त्यः - परिबस्त्या
अच्
परिबस्तः - परिबस्ता
युच्
परिबस्तना


सनादि प्रत्ययाः

उपसर्गाः