कृदन्तरूपाणि - बस्त् - बस्तँ अर्दने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बस्तनम्
अनीयर्
बस्तनीयः - बस्तनीया
ण्वुल्
बस्तकः - बस्तिका
तुमुँन्
बस्तयितुम्
तव्य
बस्तयितव्यः - बस्तयितव्या
तृच्
बस्तयिता - बस्तयित्री
क्त्वा
बस्तयित्वा
क्तवतुँ
बस्तितवान् - बस्तितवती
क्त
बस्तितः - बस्तिता
शानच्
बस्तयमानः - बस्तयमाना
यत्
बस्त्यः - बस्त्या
अच्
बस्तः - बस्ता
युच्
बस्तना


सनादि प्रत्ययाः

उपसर्गाः