कृदन्तरूपाणि - सु + पण् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुपणायनम् / सुपणनम्
अनीयर्
सुपणायनीयः / सुपणनीयः - सुपणायनीया / सुपणनीया
ण्वुल्
सुपणायकः / सुपाणकः - सुपणायिका / सुपाणिका
तुमुँन्
सुपणायितुम् / सुपणितुम्
तव्य
सुपणायितव्यः / सुपणितव्यः - सुपणायितव्या / सुपणितव्या
तृच्
सुपणायिता / सुपणिता - सुपणायित्री / सुपणित्री
ल्यप्
सुपणाय्य / सुपण्य
क्तवतुँ
सुपणायितवान् / सुपणितवान् - सुपणायितवती / सुपणितवती
क्त
सुपणायितः / सुपणितः - सुपणायिता / सुपणिता
शानच्
सुपणायमानः - सुपणायमाना
यत्
सुपणाय्यः - सुपणाय्या
ण्यत्
सुपाण्यः - सुपाण्या
अच्
सुपणायः / सुपणः - सुपणाया - सुपणा
घञ्
सुपणायः / सुपाणः
क्तिन्
सुपणितिः
सुपणाया


सनादि प्रत्ययाः

उपसर्गाः