कृदन्तरूपाणि - अति + पण् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिपणायनम् / अतिपणनम्
अनीयर्
अतिपणायनीयः / अतिपणनीयः - अतिपणायनीया / अतिपणनीया
ण्वुल्
अतिपणायकः / अतिपाणकः - अतिपणायिका / अतिपाणिका
तुमुँन्
अतिपणायितुम् / अतिपणितुम्
तव्य
अतिपणायितव्यः / अतिपणितव्यः - अतिपणायितव्या / अतिपणितव्या
तृच्
अतिपणायिता / अतिपणिता - अतिपणायित्री / अतिपणित्री
ल्यप्
अतिपणाय्य / अतिपण्य
क्तवतुँ
अतिपणायितवान् / अतिपणितवान् - अतिपणायितवती / अतिपणितवती
क्त
अतिपणायितः / अतिपणितः - अतिपणायिता / अतिपणिता
शानच्
अतिपणायमानः - अतिपणायमाना
यत्
अतिपणाय्यः - अतिपणाय्या
ण्यत्
अतिपाण्यः - अतिपाण्या
अच्
अतिपणायः / अतिपणः - अतिपणाया - अतिपणा
घञ्
अतिपणायः / अतिपाणः
क्तिन्
अतिपणितिः
अतिपणाया


सनादि प्रत्ययाः

उपसर्गाः