कृदन्तरूपाणि - अपि + पण् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिपणायनम् / अपिपणनम्
अनीयर्
अपिपणायनीयः / अपिपणनीयः - अपिपणायनीया / अपिपणनीया
ण्वुल्
अपिपणायकः / अपिपाणकः - अपिपणायिका / अपिपाणिका
तुमुँन्
अपिपणायितुम् / अपिपणितुम्
तव्य
अपिपणायितव्यः / अपिपणितव्यः - अपिपणायितव्या / अपिपणितव्या
तृच्
अपिपणायिता / अपिपणिता - अपिपणायित्री / अपिपणित्री
ल्यप्
अपिपणाय्य / अपिपण्य
क्तवतुँ
अपिपणायितवान् / अपिपणितवान् - अपिपणायितवती / अपिपणितवती
क्त
अपिपणायितः / अपिपणितः - अपिपणायिता / अपिपणिता
शानच्
अपिपणायमानः - अपिपणायमाना
यत्
अपिपणाय्यः - अपिपणाय्या
ण्यत्
अपिपाण्यः - अपिपाण्या
अच्
अपिपणायः / अपिपणः - अपिपणाया - अपिपणा
घञ्
अपिपणायः / अपिपाणः
क्तिन्
अपिपणितिः
अपिपणाया


सनादि प्रत्ययाः

उपसर्गाः