कृदन्तरूपाणि - उप + पण् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपपणायनम् / उपपणनम्
अनीयर्
उपपणायनीयः / उपपणनीयः - उपपणायनीया / उपपणनीया
ण्वुल्
उपपणायकः / उपपाणकः - उपपणायिका / उपपाणिका
तुमुँन्
उपपणायितुम् / उपपणितुम्
तव्य
उपपणायितव्यः / उपपणितव्यः - उपपणायितव्या / उपपणितव्या
तृच्
उपपणायिता / उपपणिता - उपपणायित्री / उपपणित्री
ल्यप्
उपपणाय्य / उपपण्य
क्तवतुँ
उपपणायितवान् / उपपणितवान् - उपपणायितवती / उपपणितवती
क्त
उपपणायितः / उपपणितः - उपपणायिता / उपपणिता
शानच्
उपपणायमानः - उपपणायमाना
यत्
उपपणाय्यः - उपपणाय्या
ण्यत्
उपपाण्यः - उपपाण्या
अच्
उपपणायः / उपपणः - उपपणाया - उपपणा
घञ्
उपपणायः / उपपाणः
क्तिन्
उपपणितिः
उपपणाया


सनादि प्रत्ययाः

उपसर्गाः