कृदन्तरूपाणि - परि + पण् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिपणायनम् / परिपणनम्
अनीयर्
परिपणायनीयः / परिपणनीयः - परिपणायनीया / परिपणनीया
ण्वुल्
परिपणायकः / परिपाणकः - परिपणायिका / परिपाणिका
तुमुँन्
परिपणायितुम् / परिपणितुम्
तव्य
परिपणायितव्यः / परिपणितव्यः - परिपणायितव्या / परिपणितव्या
तृच्
परिपणायिता / परिपणिता - परिपणायित्री / परिपणित्री
ल्यप्
परिपणाय्य / परिपण्य
क्तवतुँ
परिपणायितवान् / परिपणितवान् - परिपणायितवती / परिपणितवती
क्त
परिपणायितः / परिपणितः - परिपणायिता / परिपणिता
शानच्
परिपणायमानः - परिपणायमाना
यत्
परिपणाय्यः - परिपणाय्या
ण्यत्
परिपाण्यः - परिपाण्या
अच्
परिपणायः / परिपणः - परिपणाया - परिपणा
घञ्
परिपणायः / परिपाणः
क्तिन्
परिपणितिः
परिपणाया


सनादि प्रत्ययाः

उपसर्गाः