कृदन्तरूपाणि - परा + पण् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परापणायनम् / परापणनम्
अनीयर्
परापणायनीयः / परापणनीयः - परापणायनीया / परापणनीया
ण्वुल्
परापणायकः / परापाणकः - परापणायिका / परापाणिका
तुमुँन्
परापणायितुम् / परापणितुम्
तव्य
परापणायितव्यः / परापणितव्यः - परापणायितव्या / परापणितव्या
तृच्
परापणायिता / परापणिता - परापणायित्री / परापणित्री
ल्यप्
परापणाय्य / परापण्य
क्तवतुँ
परापणायितवान् / परापणितवान् - परापणायितवती / परापणितवती
क्त
परापणायितः / परापणितः - परापणायिता / परापणिता
शानच्
परापणायमानः - परापणायमाना
यत्
परापणाय्यः - परापणाय्या
ण्यत्
परापाण्यः - परापाण्या
अच्
परापणायः / परापणः - परापणाया - परापणा
घञ्
परापणायः / परापाणः
क्तिन्
परापणितिः
परापणाया


सनादि प्रत्ययाः

उपसर्गाः