कृदन्तरूपाणि - वि + पण् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विपणायनम् / विपणनम्
अनीयर्
विपणायनीयः / विपणनीयः - विपणायनीया / विपणनीया
ण्वुल्
विपणायकः / विपाणकः - विपणायिका / विपाणिका
तुमुँन्
विपणायितुम् / विपणितुम्
तव्य
विपणायितव्यः / विपणितव्यः - विपणायितव्या / विपणितव्या
तृच्
विपणायिता / विपणिता - विपणायित्री / विपणित्री
ल्यप्
विपणाय्य / विपण्य
क्तवतुँ
विपणायितवान् / विपणितवान् - विपणायितवती / विपणितवती
क्त
विपणायितः / विपणितः - विपणायिता / विपणिता
शानच्
विपणायमानः - विपणायमाना
यत्
विपणाय्यः - विपणाय्या
ण्यत्
विपाण्यः - विपाण्या
अच्
विपणायः / विपणः - विपणाया - विपणा
घञ्
विपणायः / विपाणः
क्तिन्
विपणितिः
विपणाया


सनादि प्रत्ययाः

उपसर्गाः