कृदन्तरूपाणि - दुस् + पण् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्पणायनम् / दुष्पणनम्
अनीयर्
दुष्पणायनीयः / दुष्पणनीयः - दुष्पणायनीया / दुष्पणनीया
ण्वुल्
दुष्पणायकः / दुष्पाणकः - दुष्पणायिका / दुष्पाणिका
तुमुँन्
दुष्पणायितुम् / दुष्पणितुम्
तव्य
दुष्पणायितव्यः / दुष्पणितव्यः - दुष्पणायितव्या / दुष्पणितव्या
तृच्
दुष्पणायिता / दुष्पणिता - दुष्पणायित्री / दुष्पणित्री
ल्यप्
दुष्पणाय्य / दुष्पण्य
क्तवतुँ
दुष्पणायितवान् / दुष्पणितवान् - दुष्पणायितवती / दुष्पणितवती
क्त
दुष्पणायितः / दुष्पणितः - दुष्पणायिता / दुष्पणिता
शानच्
दुष्पणायमानः - दुष्पणायमाना
यत्
दुष्पणाय्यः - दुष्पणाय्या
ण्यत्
दुष्पाण्यः - दुष्पाण्या
अच्
दुष्पणायः / दुष्पणः - दुष्पणाया - दुष्पणा
घञ्
दुष्पणायः / दुष्पाणः
क्तिन्
दुष्पणितिः
दुष्पणाया


सनादि प्रत्ययाः

उपसर्गाः