कृदन्तरूपाणि - अनु + पण् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुपणायनम् / अनुपणनम्
अनीयर्
अनुपणायनीयः / अनुपणनीयः - अनुपणायनीया / अनुपणनीया
ण्वुल्
अनुपणायकः / अनुपाणकः - अनुपणायिका / अनुपाणिका
तुमुँन्
अनुपणायितुम् / अनुपणितुम्
तव्य
अनुपणायितव्यः / अनुपणितव्यः - अनुपणायितव्या / अनुपणितव्या
तृच्
अनुपणायिता / अनुपणिता - अनुपणायित्री / अनुपणित्री
ल्यप्
अनुपणाय्य / अनुपण्य
क्तवतुँ
अनुपणायितवान् / अनुपणितवान् - अनुपणायितवती / अनुपणितवती
क्त
अनुपणायितः / अनुपणितः - अनुपणायिता / अनुपणिता
शानच्
अनुपणायमानः - अनुपणायमाना
यत्
अनुपणाय्यः - अनुपणाय्या
ण्यत्
अनुपाण्यः - अनुपाण्या
अच्
अनुपणायः / अनुपणः - अनुपणाया - अनुपणा
घञ्
अनुपणायः / अनुपाणः
क्तिन्
अनुपणितिः
अनुपणाया


सनादि प्रत्ययाः

उपसर्गाः