कृदन्तरूपाणि - प्र + पण् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रपणायनम् / प्रपणनम्
अनीयर्
प्रपणायनीयः / प्रपणनीयः - प्रपणायनीया / प्रपणनीया
ण्वुल्
प्रपणायकः / प्रपाणकः - प्रपणायिका / प्रपाणिका
तुमुँन्
प्रपणायितुम् / प्रपणितुम्
तव्य
प्रपणायितव्यः / प्रपणितव्यः - प्रपणायितव्या / प्रपणितव्या
तृच्
प्रपणायिता / प्रपणिता - प्रपणायित्री / प्रपणित्री
ल्यप्
प्रपणाय्य / प्रपण्य
क्तवतुँ
प्रपणायितवान् / प्रपणितवान् - प्रपणायितवती / प्रपणितवती
क्त
प्रपणायितः / प्रपणितः - प्रपणायिता / प्रपणिता
शानच्
प्रपणायमानः - प्रपणायमाना
यत्
प्रपणाय्यः - प्रपणाय्या
ण्यत्
प्रपाण्यः - प्रपाण्या
अच्
प्रपणायः / प्रपणः - प्रपणाया - प्रपणा
घञ्
प्रपणायः / प्रपाणः
क्तिन्
प्रपणितिः
प्रपणाया


सनादि प्रत्ययाः

उपसर्गाः