कृदन्तरूपाणि - निस् + पण् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्पणायनम् / निष्पणनम्
अनीयर्
निष्पणायनीयः / निष्पणनीयः - निष्पणायनीया / निष्पणनीया
ण्वुल्
निष्पणायकः / निष्पाणकः - निष्पणायिका / निष्पाणिका
तुमुँन्
निष्पणायितुम् / निष्पणितुम्
तव्य
निष्पणायितव्यः / निष्पणितव्यः - निष्पणायितव्या / निष्पणितव्या
तृच्
निष्पणायिता / निष्पणिता - निष्पणायित्री / निष्पणित्री
ल्यप्
निष्पणाय्य / निष्पण्य
क्तवतुँ
निष्पणायितवान् / निष्पणितवान् - निष्पणायितवती / निष्पणितवती
क्त
निष्पणायितः / निष्पणितः - निष्पणायिता / निष्पणिता
शानच्
निष्पणायमानः - निष्पणायमाना
यत्
निष्पणाय्यः - निष्पणाय्या
ण्यत्
निष्पाण्यः - निष्पाण्या
अच्
निष्पणायः / निष्पणः - निष्पणाया - निष्पणा
घञ्
निष्पणायः / निष्पाणः
क्तिन्
निष्पणितिः
निष्पणाया


सनादि प्रत्ययाः

उपसर्गाः