कृदन्तरूपाणि - अभि + पण् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिपणायनम् / अभिपणनम्
अनीयर्
अभिपणायनीयः / अभिपणनीयः - अभिपणायनीया / अभिपणनीया
ण्वुल्
अभिपणायकः / अभिपाणकः - अभिपणायिका / अभिपाणिका
तुमुँन्
अभिपणायितुम् / अभिपणितुम्
तव्य
अभिपणायितव्यः / अभिपणितव्यः - अभिपणायितव्या / अभिपणितव्या
तृच्
अभिपणायिता / अभिपणिता - अभिपणायित्री / अभिपणित्री
ल्यप्
अभिपणाय्य / अभिपण्य
क्तवतुँ
अभिपणायितवान् / अभिपणितवान् - अभिपणायितवती / अभिपणितवती
क्त
अभिपणायितः / अभिपणितः - अभिपणायिता / अभिपणिता
शानच्
अभिपणायमानः - अभिपणायमाना
यत्
अभिपणाय्यः - अभिपणाय्या
ण्यत्
अभिपाण्यः - अभिपाण्या
अच्
अभिपणायः / अभिपणः - अभिपणाया - अभिपणा
घञ्
अभिपणायः / अभिपाणः
क्तिन्
अभिपणितिः
अभिपणाया


सनादि प्रत्ययाः

उपसर्गाः