कृदन्तरूपाणि - अप + पण् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपपणायनम् / अपपणनम्
अनीयर्
अपपणायनीयः / अपपणनीयः - अपपणायनीया / अपपणनीया
ण्वुल्
अपपणायकः / अपपाणकः - अपपणायिका / अपपाणिका
तुमुँन्
अपपणायितुम् / अपपणितुम्
तव्य
अपपणायितव्यः / अपपणितव्यः - अपपणायितव्या / अपपणितव्या
तृच्
अपपणायिता / अपपणिता - अपपणायित्री / अपपणित्री
ल्यप्
अपपणाय्य / अपपण्य
क्तवतुँ
अपपणायितवान् / अपपणितवान् - अपपणायितवती / अपपणितवती
क्त
अपपणायितः / अपपणितः - अपपणायिता / अपपणिता
शानच्
अपपणायमानः - अपपणायमाना
यत्
अपपणाय्यः - अपपणाय्या
ण्यत्
अपपाण्यः - अपपाण्या
अच्
अपपणायः / अपपणः - अपपणाया - अपपणा
घञ्
अपपणायः / अपपाणः
क्तिन्
अपपणितिः
अपपणाया


सनादि प्रत्ययाः

उपसर्गाः