कृदन्तरूपाणि - प्रति + पण् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिपणायनम् / प्रतिपणनम्
अनीयर्
प्रतिपणायनीयः / प्रतिपणनीयः - प्रतिपणायनीया / प्रतिपणनीया
ण्वुल्
प्रतिपणायकः / प्रतिपाणकः - प्रतिपणायिका / प्रतिपाणिका
तुमुँन्
प्रतिपणायितुम् / प्रतिपणितुम्
तव्य
प्रतिपणायितव्यः / प्रतिपणितव्यः - प्रतिपणायितव्या / प्रतिपणितव्या
तृच्
प्रतिपणायिता / प्रतिपणिता - प्रतिपणायित्री / प्रतिपणित्री
ल्यप्
प्रतिपणाय्य / प्रतिपण्य
क्तवतुँ
प्रतिपणायितवान् / प्रतिपणितवान् - प्रतिपणायितवती / प्रतिपणितवती
क्त
प्रतिपणायितः / प्रतिपणितः - प्रतिपणायिता / प्रतिपणिता
शानच्
प्रतिपणायमानः - प्रतिपणायमाना
यत्
प्रतिपणाय्यः - प्रतिपणाय्या
ण्यत्
प्रतिपाण्यः - प्रतिपाण्या
अच्
प्रतिपणायः / प्रतिपणः - प्रतिपणाया - प्रतिपणा
घञ्
प्रतिपणायः / प्रतिपाणः
क्तिन्
प्रतिपणितिः
प्रतिपणाया


सनादि प्रत्ययाः

उपसर्गाः