कृदन्तरूपाणि - अधि + पण् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिपणायनम् / अधिपणनम्
अनीयर्
अधिपणायनीयः / अधिपणनीयः - अधिपणायनीया / अधिपणनीया
ण्वुल्
अधिपणायकः / अधिपाणकः - अधिपणायिका / अधिपाणिका
तुमुँन्
अधिपणायितुम् / अधिपणितुम्
तव्य
अधिपणायितव्यः / अधिपणितव्यः - अधिपणायितव्या / अधिपणितव्या
तृच्
अधिपणायिता / अधिपणिता - अधिपणायित्री / अधिपणित्री
ल्यप्
अधिपणाय्य / अधिपण्य
क्तवतुँ
अधिपणायितवान् / अधिपणितवान् - अधिपणायितवती / अधिपणितवती
क्त
अधिपणायितः / अधिपणितः - अधिपणायिता / अधिपणिता
शानच्
अधिपणायमानः - अधिपणायमाना
यत्
अधिपणाय्यः - अधिपणाय्या
ण्यत्
अधिपाण्यः - अधिपाण्या
अच्
अधिपणायः / अधिपणः - अधिपणाया - अधिपणा
घञ्
अधिपणायः / अधिपाणः
क्तिन्
अधिपणितिः
अधिपणाया


सनादि प्रत्ययाः

उपसर्गाः