कृदन्तरूपाणि - अव + पण् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवपणायनम् / अवपणनम्
अनीयर्
अवपणायनीयः / अवपणनीयः - अवपणायनीया / अवपणनीया
ण्वुल्
अवपणायकः / अवपाणकः - अवपणायिका / अवपाणिका
तुमुँन्
अवपणायितुम् / अवपणितुम्
तव्य
अवपणायितव्यः / अवपणितव्यः - अवपणायितव्या / अवपणितव्या
तृच्
अवपणायिता / अवपणिता - अवपणायित्री / अवपणित्री
ल्यप्
अवपणाय्य / अवपण्य
क्तवतुँ
अवपणायितवान् / अवपणितवान् - अवपणायितवती / अवपणितवती
क्त
अवपणायितः / अवपणितः - अवपणायिता / अवपणिता
शानच्
अवपणायमानः - अवपणायमाना
यत्
अवपणाय्यः - अवपणाय्या
ण्यत्
अवपाण्यः - अवपाण्या
अच्
अवपणायः / अवपणः - अवपणाया - अवपणा
घञ्
अवपणायः / अवपाणः
क्तिन्
अवपणितिः
अवपणाया


सनादि प्रत्ययाः

उपसर्गाः