कृदन्तरूपाणि - उत् + पण् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्पणायनम् / उत्पणनम्
अनीयर्
उत्पणायनीयः / उत्पणनीयः - उत्पणायनीया / उत्पणनीया
ण्वुल्
उत्पणायकः / उत्पाणकः - उत्पणायिका / उत्पाणिका
तुमुँन्
उत्पणायितुम् / उत्पणितुम्
तव्य
उत्पणायितव्यः / उत्पणितव्यः - उत्पणायितव्या / उत्पणितव्या
तृच्
उत्पणायिता / उत्पणिता - उत्पणायित्री / उत्पणित्री
ल्यप्
उत्पणाय्य / उत्पण्य
क्तवतुँ
उत्पणायितवान् / उत्पणितवान् - उत्पणायितवती / उत्पणितवती
क्त
उत्पणायितः / उत्पणितः - उत्पणायिता / उत्पणिता
शानच्
उत्पणायमानः - उत्पणायमाना
यत्
उत्पणाय्यः - उत्पणाय्या
ण्यत्
उत्पाण्यः - उत्पाण्या
अच्
उत्पणायः / उत्पणः - उत्पणाया - उत्पणा
घञ्
उत्पणायः / उत्पाणः
क्तिन्
उत्पणितिः
उत्पणाया


सनादि प्रत्ययाः

उपसर्गाः