कृदन्तरूपाणि - नि + पण् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निपणायनम् / निपणनम्
अनीयर्
निपणायनीयः / निपणनीयः - निपणायनीया / निपणनीया
ण्वुल्
निपणायकः / निपाणकः - निपणायिका / निपाणिका
तुमुँन्
निपणायितुम् / निपणितुम्
तव्य
निपणायितव्यः / निपणितव्यः - निपणायितव्या / निपणितव्या
तृच्
निपणायिता / निपणिता - निपणायित्री / निपणित्री
ल्यप्
निपणाय्य / निपण्य
क्तवतुँ
निपणायितवान् / निपणितवान् - निपणायितवती / निपणितवती
क्त
निपणायितः / निपणितः - निपणायिता / निपणिता
शानच्
निपणायमानः - निपणायमाना
यत्
निपणाय्यः - निपणाय्या
ण्यत्
निपाण्यः - निपाण्या
अच्
निपणायः / निपणः - निपणाया - निपणा
घञ्
निपणायः / निपाणः
क्तिन्
निपणितिः
निपणाया


सनादि प्रत्ययाः

उपसर्गाः