कृदन्तरूपाणि - सु + दक्ष् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुदक्षणम्
अनीयर्
सुदक्षणीयः - सुदक्षणीया
ण्वुल्
सुदक्षकः - सुदक्षिका
तुमुँन्
सुदक्षितुम्
तव्य
सुदक्षितव्यः - सुदक्षितव्या
तृच्
सुदक्षिता - सुदक्षित्री
ल्यप्
सुदक्ष्य
क्तवतुँ
सुदक्षितवान् - सुदक्षितवती
क्त
सुदक्षितः - सुदक्षिता
शानच्
सुदक्षमाणः - सुदक्षमाणा
ण्यत्
सुदक्ष्यः - सुदक्ष्या
अच्
सुदक्षः - सुदक्षा
घञ्
सुदक्षः
सुदक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः