कृदन्तरूपाणि - निर् + दक्ष् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दक्षणम्
अनीयर्
निर्दक्षणीयः - निर्दक्षणीया
ण्वुल्
निर्दक्षकः - निर्दक्षिका
तुमुँन्
निर्दक्षितुम्
तव्य
निर्दक्षितव्यः - निर्दक्षितव्या
तृच्
निर्दक्षिता - निर्दक्षित्री
ल्यप्
निर्दक्ष्य
क्तवतुँ
निर्दक्षितवान् - निर्दक्षितवती
क्त
निर्दक्षितः - निर्दक्षिता
शानच्
निर्दक्षमाणः - निर्दक्षमाणा
ण्यत्
निर्दक्ष्यः - निर्दक्ष्या
अच्
निर्दक्षः - निर्दक्षा
घञ्
निर्दक्षः
निर्दक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः