कृदन्तरूपाणि - सम् + दक्ष् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दक्षणम् / संदक्षणम्
अनीयर्
सन्दक्षणीयः / संदक्षणीयः - सन्दक्षणीया / संदक्षणीया
ण्वुल्
सन्दक्षकः / संदक्षकः - सन्दक्षिका / संदक्षिका
तुमुँन्
सन्दक्षितुम् / संदक्षितुम्
तव्य
सन्दक्षितव्यः / संदक्षितव्यः - सन्दक्षितव्या / संदक्षितव्या
तृच्
सन्दक्षिता / संदक्षिता - सन्दक्षित्री / संदक्षित्री
ल्यप्
सन्दक्ष्य / संदक्ष्य
क्तवतुँ
सन्दक्षितवान् / संदक्षितवान् - सन्दक्षितवती / संदक्षितवती
क्त
सन्दक्षितः / संदक्षितः - सन्दक्षिता / संदक्षिता
शानच्
सन्दक्षमाणः / संदक्षमाणः - सन्दक्षमाणा / संदक्षमाणा
ण्यत्
सन्दक्ष्यः / संदक्ष्यः - सन्दक्ष्या / संदक्ष्या
अच्
सन्दक्षः / संदक्षः - सन्दक्षा - संदक्षा
घञ्
सन्दक्षः / संदक्षः
सन्दक्षा / संदक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः