कृदन्तरूपाणि - अपि + दक्ष् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिदक्षणम्
अनीयर्
अपिदक्षणीयः - अपिदक्षणीया
ण्वुल्
अपिदक्षकः - अपिदक्षिका
तुमुँन्
अपिदक्षितुम्
तव्य
अपिदक्षितव्यः - अपिदक्षितव्या
तृच्
अपिदक्षिता - अपिदक्षित्री
ल्यप्
अपिदक्ष्य
क्तवतुँ
अपिदक्षितवान् - अपिदक्षितवती
क्त
अपिदक्षितः - अपिदक्षिता
शानच्
अपिदक्षमाणः - अपिदक्षमाणा
ण्यत्
अपिदक्ष्यः - अपिदक्ष्या
अच्
अपिदक्षः - अपिदक्षा
घञ्
अपिदक्षः
अपिदक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः