कृदन्तरूपाणि - प्र + दक्ष् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदक्षणम्
अनीयर्
प्रदक्षणीयः - प्रदक्षणीया
ण्वुल्
प्रदक्षकः - प्रदक्षिका
तुमुँन्
प्रदक्षितुम्
तव्य
प्रदक्षितव्यः - प्रदक्षितव्या
तृच्
प्रदक्षिता - प्रदक्षित्री
ल्यप्
प्रदक्ष्य
क्तवतुँ
प्रदक्षितवान् - प्रदक्षितवती
क्त
प्रदक्षितः - प्रदक्षिता
शानच्
प्रदक्षमाणः - प्रदक्षमाणा
ण्यत्
प्रदक्ष्यः - प्रदक्ष्या
अच्
प्रदक्षः - प्रदक्षा
घञ्
प्रदक्षः
प्रदक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः