कृदन्तरूपाणि - अभि + दक्ष् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदक्षणम्
अनीयर्
अभिदक्षणीयः - अभिदक्षणीया
ण्वुल्
अभिदक्षकः - अभिदक्षिका
तुमुँन्
अभिदक्षितुम्
तव्य
अभिदक्षितव्यः - अभिदक्षितव्या
तृच्
अभिदक्षिता - अभिदक्षित्री
ल्यप्
अभिदक्ष्य
क्तवतुँ
अभिदक्षितवान् - अभिदक्षितवती
क्त
अभिदक्षितः - अभिदक्षिता
शानच्
अभिदक्षमाणः - अभिदक्षमाणा
ण्यत्
अभिदक्ष्यः - अभिदक्ष्या
अच्
अभिदक्षः - अभिदक्षा
घञ्
अभिदक्षः
अभिदक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः