कृदन्तरूपाणि - अति + दक्ष् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिदक्षणम्
अनीयर्
अतिदक्षणीयः - अतिदक्षणीया
ण्वुल्
अतिदक्षकः - अतिदक्षिका
तुमुँन्
अतिदक्षितुम्
तव्य
अतिदक्षितव्यः - अतिदक्षितव्या
तृच्
अतिदक्षिता - अतिदक्षित्री
ल्यप्
अतिदक्ष्य
क्तवतुँ
अतिदक्षितवान् - अतिदक्षितवती
क्त
अतिदक्षितः - अतिदक्षिता
शानच्
अतिदक्षमाणः - अतिदक्षमाणा
ण्यत्
अतिदक्ष्यः - अतिदक्ष्या
अच्
अतिदक्षः - अतिदक्षा
घञ्
अतिदक्षः
अतिदक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः