कृदन्तरूपाणि - वि + दक्ष् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विदक्षणम्
अनीयर्
विदक्षणीयः - विदक्षणीया
ण्वुल्
विदक्षकः - विदक्षिका
तुमुँन्
विदक्षितुम्
तव्य
विदक्षितव्यः - विदक्षितव्या
तृच्
विदक्षिता - विदक्षित्री
ल्यप्
विदक्ष्य
क्तवतुँ
विदक्षितवान् - विदक्षितवती
क्त
विदक्षितः - विदक्षिता
शानच्
विदक्षमाणः - विदक्षमाणा
ण्यत्
विदक्ष्यः - विदक्ष्या
अच्
विदक्षः - विदक्षा
घञ्
विदक्षः
विदक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः