कृदन्तरूपाणि - अव + दक्ष् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवदक्षणम्
अनीयर्
अवदक्षणीयः - अवदक्षणीया
ण्वुल्
अवदक्षकः - अवदक्षिका
तुमुँन्
अवदक्षितुम्
तव्य
अवदक्षितव्यः - अवदक्षितव्या
तृच्
अवदक्षिता - अवदक्षित्री
ल्यप्
अवदक्ष्य
क्तवतुँ
अवदक्षितवान् - अवदक्षितवती
क्त
अवदक्षितः - अवदक्षिता
शानच्
अवदक्षमाणः - अवदक्षमाणा
ण्यत्
अवदक्ष्यः - अवदक्ष्या
अच्
अवदक्षः - अवदक्षा
घञ्
अवदक्षः
अवदक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः