कृदन्तरूपाणि - उप + दक्ष् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपदक्षणम्
अनीयर्
उपदक्षणीयः - उपदक्षणीया
ण्वुल्
उपदक्षकः - उपदक्षिका
तुमुँन्
उपदक्षितुम्
तव्य
उपदक्षितव्यः - उपदक्षितव्या
तृच्
उपदक्षिता - उपदक्षित्री
ल्यप्
उपदक्ष्य
क्तवतुँ
उपदक्षितवान् - उपदक्षितवती
क्त
उपदक्षितः - उपदक्षिता
शानच्
उपदक्षमाणः - उपदक्षमाणा
ण्यत्
उपदक्ष्यः - उपदक्ष्या
अच्
उपदक्षः - उपदक्षा
घञ्
उपदक्षः
उपदक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः