कृदन्तरूपाणि - आङ् + दक्ष् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आदक्षणम्
अनीयर्
आदक्षणीयः - आदक्षणीया
ण्वुल्
आदक्षकः - आदक्षिका
तुमुँन्
आदक्षितुम्
तव्य
आदक्षितव्यः - आदक्षितव्या
तृच्
आदक्षिता - आदक्षित्री
ल्यप्
आदक्ष्य
क्तवतुँ
आदक्षितवान् - आदक्षितवती
क्त
आदक्षितः - आदक्षिता
शानच्
आदक्षमाणः - आदक्षमाणा
ण्यत्
आदक्ष्यः - आदक्ष्या
अच्
आदक्षः - आदक्षा
घञ्
आदक्षः
आदक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः