कृदन्तरूपाणि - अनु + दक्ष् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुदक्षणम्
अनीयर्
अनुदक्षणीयः - अनुदक्षणीया
ण्वुल्
अनुदक्षकः - अनुदक्षिका
तुमुँन्
अनुदक्षितुम्
तव्य
अनुदक्षितव्यः - अनुदक्षितव्या
तृच्
अनुदक्षिता - अनुदक्षित्री
ल्यप्
अनुदक्ष्य
क्तवतुँ
अनुदक्षितवान् - अनुदक्षितवती
क्त
अनुदक्षितः - अनुदक्षिता
शानच्
अनुदक्षमाणः - अनुदक्षमाणा
ण्यत्
अनुदक्ष्यः - अनुदक्ष्या
अच्
अनुदक्षः - अनुदक्षा
घञ्
अनुदक्षः
अनुदक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः