कृदन्तरूपाणि - दुर् + दक्ष् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्दक्षणम्
अनीयर्
दुर्दक्षणीयः - दुर्दक्षणीया
ण्वुल्
दुर्दक्षकः - दुर्दक्षिका
तुमुँन्
दुर्दक्षितुम्
तव्य
दुर्दक्षितव्यः - दुर्दक्षितव्या
तृच्
दुर्दक्षिता - दुर्दक्षित्री
ल्यप्
दुर्दक्ष्य
क्तवतुँ
दुर्दक्षितवान् - दुर्दक्षितवती
क्त
दुर्दक्षितः - दुर्दक्षिता
शानच्
दुर्दक्षमाणः - दुर्दक्षमाणा
ण्यत्
दुर्दक्ष्यः - दुर्दक्ष्या
अच्
दुर्दक्षः - दुर्दक्षा
घञ्
दुर्दक्षः
दुर्दक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः