कृदन्तरूपाणि - उत् + दक्ष् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्दक्षणम्
अनीयर्
उद्दक्षणीयः - उद्दक्षणीया
ण्वुल्
उद्दक्षकः - उद्दक्षिका
तुमुँन्
उद्दक्षितुम्
तव्य
उद्दक्षितव्यः - उद्दक्षितव्या
तृच्
उद्दक्षिता - उद्दक्षित्री
ल्यप्
उद्दक्ष्य
क्तवतुँ
उद्दक्षितवान् - उद्दक्षितवती
क्त
उद्दक्षितः - उद्दक्षिता
शानच्
उद्दक्षमाणः - उद्दक्षमाणा
ण्यत्
उद्दक्ष्यः - उद्दक्ष्या
अच्
उद्दक्षः - उद्दक्षा
घञ्
उद्दक्षः
उद्दक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः