कृदन्तरूपाणि - परा + दक्ष् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादक्षणम्
अनीयर्
परादक्षणीयः - परादक्षणीया
ण्वुल्
परादक्षकः - परादक्षिका
तुमुँन्
परादक्षितुम्
तव्य
परादक्षितव्यः - परादक्षितव्या
तृच्
परादक्षिता - परादक्षित्री
ल्यप्
परादक्ष्य
क्तवतुँ
परादक्षितवान् - परादक्षितवती
क्त
परादक्षितः - परादक्षिता
शानच्
परादक्षमाणः - परादक्षमाणा
ण्यत्
परादक्ष्यः - परादक्ष्या
अच्
परादक्षः - परादक्षा
घञ्
परादक्षः
परादक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः