कृदन्तरूपाणि - नि + दक्ष् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निदक्षणम्
अनीयर्
निदक्षणीयः - निदक्षणीया
ण्वुल्
निदक्षकः - निदक्षिका
तुमुँन्
निदक्षितुम्
तव्य
निदक्षितव्यः - निदक्षितव्या
तृच्
निदक्षिता - निदक्षित्री
ल्यप्
निदक्ष्य
क्तवतुँ
निदक्षितवान् - निदक्षितवती
क्त
निदक्षितः - निदक्षिता
शानच्
निदक्षमाणः - निदक्षमाणा
ण्यत्
निदक्ष्यः - निदक्ष्या
अच्
निदक्षः - निदक्षा
घञ्
निदक्षः
निदक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः