कृदन्तरूपाणि - अधि + दक्ष् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिदक्षणम्
अनीयर्
अधिदक्षणीयः - अधिदक्षणीया
ण्वुल्
अधिदक्षकः - अधिदक्षिका
तुमुँन्
अधिदक्षितुम्
तव्य
अधिदक्षितव्यः - अधिदक्षितव्या
तृच्
अधिदक्षिता - अधिदक्षित्री
ल्यप्
अधिदक्ष्य
क्तवतुँ
अधिदक्षितवान् - अधिदक्षितवती
क्त
अधिदक्षितः - अधिदक्षिता
शानच्
अधिदक्षमाणः - अधिदक्षमाणा
ण्यत्
अधिदक्ष्यः - अधिदक्ष्या
अच्
अधिदक्षः - अधिदक्षा
घञ्
अधिदक्षः
अधिदक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः