कृदन्तरूपाणि - परि + दक्ष् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदक्षणम्
अनीयर्
परिदक्षणीयः - परिदक्षणीया
ण्वुल्
परिदक्षकः - परिदक्षिका
तुमुँन्
परिदक्षितुम्
तव्य
परिदक्षितव्यः - परिदक्षितव्या
तृच्
परिदक्षिता - परिदक्षित्री
ल्यप्
परिदक्ष्य
क्तवतुँ
परिदक्षितवान् - परिदक्षितवती
क्त
परिदक्षितः - परिदक्षिता
शानच्
परिदक्षमाणः - परिदक्षमाणा
ण्यत्
परिदक्ष्यः - परिदक्ष्या
अच्
परिदक्षः - परिदक्षा
घञ्
परिदक्षः
परिदक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः