कृदन्तरूपाणि - सु + चुट् - चुटँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचोटनम्
अनीयर्
सुचोटनीयः - सुचोटनीया
ण्वुल्
सुचोटकः - सुचोटिका
तुमुँन्
सुचोटयितुम्
तव्य
सुचोटयितव्यः - सुचोटयितव्या
तृच्
सुचोटयिता - सुचोटयित्री
ल्यप्
सुचोट्य
क्तवतुँ
सुचोटितवान् - सुचोटितवती
क्त
सुचोटितः - सुचोटिता
शतृँ
सुचोटयन् - सुचोटयन्ती
शानच्
सुचोटयमानः - सुचोटयमाना
यत्
सुचोट्यः - सुचोट्या
अच्
सुचोटः - सुचोटा
युच्
सुचोटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः