कृदन्तरूपाणि - आङ् + चुट् - चुटँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आचोटनम्
अनीयर्
आचोटनीयः - आचोटनीया
ण्वुल्
आचोटकः - आचोटिका
तुमुँन्
आचोटयितुम्
तव्य
आचोटयितव्यः - आचोटयितव्या
तृच्
आचोटयिता - आचोटयित्री
ल्यप्
आचोट्य
क्तवतुँ
आचोटितवान् - आचोटितवती
क्त
आचोटितः - आचोटिता
शतृँ
आचोटयन् - आचोटयन्ती
शानच्
आचोटयमानः - आचोटयमाना
यत्
आचोट्यः - आचोट्या
अच्
आचोटः - आचोटा
युच्
आचोटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः