कृदन्तरूपाणि - अभि + चुट् - चुटँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचोटनम्
अनीयर्
अभिचोटनीयः - अभिचोटनीया
ण्वुल्
अभिचोटकः - अभिचोटिका
तुमुँन्
अभिचोटयितुम्
तव्य
अभिचोटयितव्यः - अभिचोटयितव्या
तृच्
अभिचोटयिता - अभिचोटयित्री
ल्यप्
अभिचोट्य
क्तवतुँ
अभिचोटितवान् - अभिचोटितवती
क्त
अभिचोटितः - अभिचोटिता
शतृँ
अभिचोटयन् - अभिचोटयन्ती
शानच्
अभिचोटयमानः - अभिचोटयमाना
यत्
अभिचोट्यः - अभिचोट्या
अच्
अभिचोटः - अभिचोटा
युच्
अभिचोटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः