कृदन्तरूपाणि - वि + चुट् - चुटँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचोटनम्
अनीयर्
विचोटनीयः - विचोटनीया
ण्वुल्
विचोटकः - विचोटिका
तुमुँन्
विचोटयितुम्
तव्य
विचोटयितव्यः - विचोटयितव्या
तृच्
विचोटयिता - विचोटयित्री
ल्यप्
विचोट्य
क्तवतुँ
विचोटितवान् - विचोटितवती
क्त
विचोटितः - विचोटिता
शतृँ
विचोटयन् - विचोटयन्ती
शानच्
विचोटयमानः - विचोटयमाना
यत्
विचोट्यः - विचोट्या
अच्
विचोटः - विचोटा
युच्
विचोटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः