कृदन्तरूपाणि - प्रति + चुट् - चुटँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचोटनम्
अनीयर्
प्रतिचोटनीयः - प्रतिचोटनीया
ण्वुल्
प्रतिचोटकः - प्रतिचोटिका
तुमुँन्
प्रतिचोटयितुम्
तव्य
प्रतिचोटयितव्यः - प्रतिचोटयितव्या
तृच्
प्रतिचोटयिता - प्रतिचोटयित्री
ल्यप्
प्रतिचोट्य
क्तवतुँ
प्रतिचोटितवान् - प्रतिचोटितवती
क्त
प्रतिचोटितः - प्रतिचोटिता
शतृँ
प्रतिचोटयन् - प्रतिचोटयन्ती
शानच्
प्रतिचोटयमानः - प्रतिचोटयमाना
यत्
प्रतिचोट्यः - प्रतिचोट्या
अच्
प्रतिचोटः - प्रतिचोटा
युच्
प्रतिचोटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः