कृदन्तरूपाणि - दुस् + चुट् - चुटँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चोटनम्
अनीयर्
दुश्चोटनीयः - दुश्चोटनीया
ण्वुल्
दुश्चोटकः - दुश्चोटिका
तुमुँन्
दुश्चोटयितुम्
तव्य
दुश्चोटयितव्यः - दुश्चोटयितव्या
तृच्
दुश्चोटयिता - दुश्चोटयित्री
ल्यप्
दुश्चोट्य
क्तवतुँ
दुश्चोटितवान् - दुश्चोटितवती
क्त
दुश्चोटितः - दुश्चोटिता
शतृँ
दुश्चोटयन् - दुश्चोटयन्ती
शानच्
दुश्चोटयमानः - दुश्चोटयमाना
यत्
दुश्चोट्यः - दुश्चोट्या
अच्
दुश्चोटः - दुश्चोटा
युच्
दुश्चोटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः