कृदन्तरूपाणि - अप + चुट् - चुटँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचोटनम्
अनीयर्
अपचोटनीयः - अपचोटनीया
ण्वुल्
अपचोटकः - अपचोटिका
तुमुँन्
अपचोटयितुम्
तव्य
अपचोटयितव्यः - अपचोटयितव्या
तृच्
अपचोटयिता - अपचोटयित्री
ल्यप्
अपचोट्य
क्तवतुँ
अपचोटितवान् - अपचोटितवती
क्त
अपचोटितः - अपचोटिता
शतृँ
अपचोटयन् - अपचोटयन्ती
शानच्
अपचोटयमानः - अपचोटयमाना
यत्
अपचोट्यः - अपचोट्या
अच्
अपचोटः - अपचोटा
युच्
अपचोटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः