कृदन्तरूपाणि - नि + चुट् - चुटँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचोटनम्
अनीयर्
निचोटनीयः - निचोटनीया
ण्वुल्
निचोटकः - निचोटिका
तुमुँन्
निचोटयितुम्
तव्य
निचोटयितव्यः - निचोटयितव्या
तृच्
निचोटयिता - निचोटयित्री
ल्यप्
निचोट्य
क्तवतुँ
निचोटितवान् - निचोटितवती
क्त
निचोटितः - निचोटिता
शतृँ
निचोटयन् - निचोटयन्ती
शानच्
निचोटयमानः - निचोटयमाना
यत्
निचोट्यः - निचोट्या
अच्
निचोटः - निचोटा
युच्
निचोटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः