कृदन्तरूपाणि - अति + चुट् - चुटँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचोटनम्
अनीयर्
अतिचोटनीयः - अतिचोटनीया
ण्वुल्
अतिचोटकः - अतिचोटिका
तुमुँन्
अतिचोटयितुम्
तव्य
अतिचोटयितव्यः - अतिचोटयितव्या
तृच्
अतिचोटयिता - अतिचोटयित्री
ल्यप्
अतिचोट्य
क्तवतुँ
अतिचोटितवान् - अतिचोटितवती
क्त
अतिचोटितः - अतिचोटिता
शतृँ
अतिचोटयन् - अतिचोटयन्ती
शानच्
अतिचोटयमानः - अतिचोटयमाना
यत्
अतिचोट्यः - अतिचोट्या
अच्
अतिचोटः - अतिचोटा
युच्
अतिचोटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः